Declension table of ?vāśava

Deva

MasculineSingularDualPlural
Nominativevāśavaḥ vāśavau vāśavāḥ
Vocativevāśava vāśavau vāśavāḥ
Accusativevāśavam vāśavau vāśavān
Instrumentalvāśavena vāśavābhyām vāśavaiḥ vāśavebhiḥ
Dativevāśavāya vāśavābhyām vāśavebhyaḥ
Ablativevāśavāt vāśavābhyām vāśavebhyaḥ
Genitivevāśavasya vāśavayoḥ vāśavānām
Locativevāśave vāśavayoḥ vāśaveṣu

Compound vāśava -

Adverb -vāśavam -vāśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria