Declension table of ?vāśa

Deva

NeuterSingularDualPlural
Nominativevāśam vāśe vāśāni
Vocativevāśa vāśe vāśāni
Accusativevāśam vāśe vāśāni
Instrumentalvāśena vāśābhyām vāśaiḥ
Dativevāśāya vāśābhyām vāśebhyaḥ
Ablativevāśāt vāśābhyām vāśebhyaḥ
Genitivevāśasya vāśayoḥ vāśānām
Locativevāśe vāśayoḥ vāśeṣu

Compound vāśa -

Adverb -vāśam -vāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria