Declension table of ?vāyvaśvā

Deva

FeminineSingularDualPlural
Nominativevāyvaśvā vāyvaśve vāyvaśvāḥ
Vocativevāyvaśve vāyvaśve vāyvaśvāḥ
Accusativevāyvaśvām vāyvaśve vāyvaśvāḥ
Instrumentalvāyvaśvayā vāyvaśvābhyām vāyvaśvābhiḥ
Dativevāyvaśvāyai vāyvaśvābhyām vāyvaśvābhyaḥ
Ablativevāyvaśvāyāḥ vāyvaśvābhyām vāyvaśvābhyaḥ
Genitivevāyvaśvāyāḥ vāyvaśvayoḥ vāyvaśvānām
Locativevāyvaśvāyām vāyvaśvayoḥ vāyvaśvāsu

Adverb -vāyvaśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria