Declension table of ?vāyvaśva

Deva

MasculineSingularDualPlural
Nominativevāyvaśvaḥ vāyvaśvau vāyvaśvāḥ
Vocativevāyvaśva vāyvaśvau vāyvaśvāḥ
Accusativevāyvaśvam vāyvaśvau vāyvaśvān
Instrumentalvāyvaśvena vāyvaśvābhyām vāyvaśvaiḥ vāyvaśvebhiḥ
Dativevāyvaśvāya vāyvaśvābhyām vāyvaśvebhyaḥ
Ablativevāyvaśvāt vāyvaśvābhyām vāyvaśvebhyaḥ
Genitivevāyvaśvasya vāyvaśvayoḥ vāyvaśvānām
Locativevāyvaśve vāyvaśvayoḥ vāyvaśveṣu

Compound vāyvaśva -

Adverb -vāyvaśvam -vāyvaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria