Declension table of ?vāyvadhikā

Deva

FeminineSingularDualPlural
Nominativevāyvadhikā vāyvadhike vāyvadhikāḥ
Vocativevāyvadhike vāyvadhike vāyvadhikāḥ
Accusativevāyvadhikām vāyvadhike vāyvadhikāḥ
Instrumentalvāyvadhikayā vāyvadhikābhyām vāyvadhikābhiḥ
Dativevāyvadhikāyai vāyvadhikābhyām vāyvadhikābhyaḥ
Ablativevāyvadhikāyāḥ vāyvadhikābhyām vāyvadhikābhyaḥ
Genitivevāyvadhikāyāḥ vāyvadhikayoḥ vāyvadhikānām
Locativevāyvadhikāyām vāyvadhikayoḥ vāyvadhikāsu

Adverb -vāyvadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria