Declension table of ?vāyuvegin

Deva

NeuterSingularDualPlural
Nominativevāyuvegi vāyuveginī vāyuvegīni
Vocativevāyuvegin vāyuvegi vāyuveginī vāyuvegīni
Accusativevāyuvegi vāyuveginī vāyuvegīni
Instrumentalvāyuveginā vāyuvegibhyām vāyuvegibhiḥ
Dativevāyuvegine vāyuvegibhyām vāyuvegibhyaḥ
Ablativevāyuveginaḥ vāyuvegibhyām vāyuvegibhyaḥ
Genitivevāyuveginaḥ vāyuveginoḥ vāyuveginām
Locativevāyuvegini vāyuveginoḥ vāyuvegiṣu

Compound vāyuvegi -

Adverb -vāyuvegi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria