Declension table of ?vāyuvegikā

Deva

FeminineSingularDualPlural
Nominativevāyuvegikā vāyuvegike vāyuvegikāḥ
Vocativevāyuvegike vāyuvegike vāyuvegikāḥ
Accusativevāyuvegikām vāyuvegike vāyuvegikāḥ
Instrumentalvāyuvegikayā vāyuvegikābhyām vāyuvegikābhiḥ
Dativevāyuvegikāyai vāyuvegikābhyām vāyuvegikābhyaḥ
Ablativevāyuvegikāyāḥ vāyuvegikābhyām vāyuvegikābhyaḥ
Genitivevāyuvegikāyāḥ vāyuvegikayoḥ vāyuvegikānām
Locativevāyuvegikāyām vāyuvegikayoḥ vāyuvegikāsu

Adverb -vāyuvegikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria