Declension table of ?vāyuvegaka

Deva

MasculineSingularDualPlural
Nominativevāyuvegakaḥ vāyuvegakau vāyuvegakāḥ
Vocativevāyuvegaka vāyuvegakau vāyuvegakāḥ
Accusativevāyuvegakam vāyuvegakau vāyuvegakān
Instrumentalvāyuvegakena vāyuvegakābhyām vāyuvegakaiḥ vāyuvegakebhiḥ
Dativevāyuvegakāya vāyuvegakābhyām vāyuvegakebhyaḥ
Ablativevāyuvegakāt vāyuvegakābhyām vāyuvegakebhyaḥ
Genitivevāyuvegakasya vāyuvegakayoḥ vāyuvegakānām
Locativevāyuvegake vāyuvegakayoḥ vāyuvegakeṣu

Compound vāyuvegaka -

Adverb -vāyuvegakam -vāyuvegakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria