Declension table of ?vāyusambhava

Deva

MasculineSingularDualPlural
Nominativevāyusambhavaḥ vāyusambhavau vāyusambhavāḥ
Vocativevāyusambhava vāyusambhavau vāyusambhavāḥ
Accusativevāyusambhavam vāyusambhavau vāyusambhavān
Instrumentalvāyusambhavena vāyusambhavābhyām vāyusambhavaiḥ vāyusambhavebhiḥ
Dativevāyusambhavāya vāyusambhavābhyām vāyusambhavebhyaḥ
Ablativevāyusambhavāt vāyusambhavābhyām vāyusambhavebhyaḥ
Genitivevāyusambhavasya vāyusambhavayoḥ vāyusambhavānām
Locativevāyusambhave vāyusambhavayoḥ vāyusambhaveṣu

Compound vāyusambhava -

Adverb -vāyusambhavam -vāyusambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria