Declension table of ?vāyupūta

Deva

MasculineSingularDualPlural
Nominativevāyupūtaḥ vāyupūtau vāyupūtāḥ
Vocativevāyupūta vāyupūtau vāyupūtāḥ
Accusativevāyupūtam vāyupūtau vāyupūtān
Instrumentalvāyupūtena vāyupūtābhyām vāyupūtaiḥ vāyupūtebhiḥ
Dativevāyupūtāya vāyupūtābhyām vāyupūtebhyaḥ
Ablativevāyupūtāt vāyupūtābhyām vāyupūtebhyaḥ
Genitivevāyupūtasya vāyupūtayoḥ vāyupūtānām
Locativevāyupūte vāyupūtayoḥ vāyupūteṣu

Compound vāyupūta -

Adverb -vāyupūtam -vāyupūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria