Declension table of ?vāyupura

Deva

NeuterSingularDualPlural
Nominativevāyupuram vāyupure vāyupurāṇi
Vocativevāyupura vāyupure vāyupurāṇi
Accusativevāyupuram vāyupure vāyupurāṇi
Instrumentalvāyupureṇa vāyupurābhyām vāyupuraiḥ
Dativevāyupurāya vāyupurābhyām vāyupurebhyaḥ
Ablativevāyupurāt vāyupurābhyām vāyupurebhyaḥ
Genitivevāyupurasya vāyupurayoḥ vāyupurāṇām
Locativevāyupure vāyupurayoḥ vāyupureṣu

Compound vāyupura -

Adverb -vāyupuram -vāyupurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria