Declension table of ?vāyupracyuta

Deva

NeuterSingularDualPlural
Nominativevāyupracyutam vāyupracyute vāyupracyutāni
Vocativevāyupracyuta vāyupracyute vāyupracyutāni
Accusativevāyupracyutam vāyupracyute vāyupracyutāni
Instrumentalvāyupracyutena vāyupracyutābhyām vāyupracyutaiḥ
Dativevāyupracyutāya vāyupracyutābhyām vāyupracyutebhyaḥ
Ablativevāyupracyutāt vāyupracyutābhyām vāyupracyutebhyaḥ
Genitivevāyupracyutasya vāyupracyutayoḥ vāyupracyutānām
Locativevāyupracyute vāyupracyutayoḥ vāyupracyuteṣu

Compound vāyupracyuta -

Adverb -vāyupracyutam -vāyupracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria