Declension table of ?vāyupañcaka

Deva

NeuterSingularDualPlural
Nominativevāyupañcakam vāyupañcake vāyupañcakāni
Vocativevāyupañcaka vāyupañcake vāyupañcakāni
Accusativevāyupañcakam vāyupañcake vāyupañcakāni
Instrumentalvāyupañcakena vāyupañcakābhyām vāyupañcakaiḥ
Dativevāyupañcakāya vāyupañcakābhyām vāyupañcakebhyaḥ
Ablativevāyupañcakāt vāyupañcakābhyām vāyupañcakebhyaḥ
Genitivevāyupañcakasya vāyupañcakayoḥ vāyupañcakānām
Locativevāyupañcake vāyupañcakayoḥ vāyupañcakeṣu

Compound vāyupañcaka -

Adverb -vāyupañcakam -vāyupañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria