Declension table of ?vāyumaṇḍala

Deva

MasculineSingularDualPlural
Nominativevāyumaṇḍalaḥ vāyumaṇḍalau vāyumaṇḍalāḥ
Vocativevāyumaṇḍala vāyumaṇḍalau vāyumaṇḍalāḥ
Accusativevāyumaṇḍalam vāyumaṇḍalau vāyumaṇḍalān
Instrumentalvāyumaṇḍalena vāyumaṇḍalābhyām vāyumaṇḍalaiḥ vāyumaṇḍalebhiḥ
Dativevāyumaṇḍalāya vāyumaṇḍalābhyām vāyumaṇḍalebhyaḥ
Ablativevāyumaṇḍalāt vāyumaṇḍalābhyām vāyumaṇḍalebhyaḥ
Genitivevāyumaṇḍalasya vāyumaṇḍalayoḥ vāyumaṇḍalānām
Locativevāyumaṇḍale vāyumaṇḍalayoḥ vāyumaṇḍaleṣu

Compound vāyumaṇḍala -

Adverb -vāyumaṇḍalam -vāyumaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria