Declension table of ?vāyukeśa

Deva

NeuterSingularDualPlural
Nominativevāyukeśam vāyukeśe vāyukeśāni
Vocativevāyukeśa vāyukeśe vāyukeśāni
Accusativevāyukeśam vāyukeśe vāyukeśāni
Instrumentalvāyukeśena vāyukeśābhyām vāyukeśaiḥ
Dativevāyukeśāya vāyukeśābhyām vāyukeśebhyaḥ
Ablativevāyukeśāt vāyukeśābhyām vāyukeśebhyaḥ
Genitivevāyukeśasya vāyukeśayoḥ vāyukeśānām
Locativevāyukeśe vāyukeśayoḥ vāyukeśeṣu

Compound vāyukeśa -

Adverb -vāyukeśam -vāyukeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria