Declension table of ?vāyukeśa

Deva

MasculineSingularDualPlural
Nominativevāyukeśaḥ vāyukeśau vāyukeśāḥ
Vocativevāyukeśa vāyukeśau vāyukeśāḥ
Accusativevāyukeśam vāyukeśau vāyukeśān
Instrumentalvāyukeśena vāyukeśābhyām vāyukeśaiḥ vāyukeśebhiḥ
Dativevāyukeśāya vāyukeśābhyām vāyukeśebhyaḥ
Ablativevāyukeśāt vāyukeśābhyām vāyukeśebhyaḥ
Genitivevāyukeśasya vāyukeśayoḥ vāyukeśānām
Locativevāyukeśe vāyukeśayoḥ vāyukeśeṣu

Compound vāyukeśa -

Adverb -vāyukeśam -vāyukeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria