Declension table of ?vāyugulma

Deva

MasculineSingularDualPlural
Nominativevāyugulmaḥ vāyugulmau vāyugulmāḥ
Vocativevāyugulma vāyugulmau vāyugulmāḥ
Accusativevāyugulmam vāyugulmau vāyugulmān
Instrumentalvāyugulmena vāyugulmābhyām vāyugulmaiḥ vāyugulmebhiḥ
Dativevāyugulmāya vāyugulmābhyām vāyugulmebhyaḥ
Ablativevāyugulmāt vāyugulmābhyām vāyugulmebhyaḥ
Genitivevāyugulmasya vāyugulmayoḥ vāyugulmānām
Locativevāyugulme vāyugulmayoḥ vāyugulmeṣu

Compound vāyugulma -

Adverb -vāyugulmam -vāyugulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria