Declension table of ?vāyugopa

Deva

NeuterSingularDualPlural
Nominativevāyugopam vāyugope vāyugopāni
Vocativevāyugopa vāyugope vāyugopāni
Accusativevāyugopam vāyugope vāyugopāni
Instrumentalvāyugopena vāyugopābhyām vāyugopaiḥ
Dativevāyugopāya vāyugopābhyām vāyugopebhyaḥ
Ablativevāyugopāt vāyugopābhyām vāyugopebhyaḥ
Genitivevāyugopasya vāyugopayoḥ vāyugopānām
Locativevāyugope vāyugopayoḥ vāyugopeṣu

Compound vāyugopa -

Adverb -vāyugopam -vāyugopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria