Declension table of ?vāyughna

Deva

NeuterSingularDualPlural
Nominativevāyughnam vāyughne vāyughnāni
Vocativevāyughna vāyughne vāyughnāni
Accusativevāyughnam vāyughne vāyughnāni
Instrumentalvāyughnena vāyughnābhyām vāyughnaiḥ
Dativevāyughnāya vāyughnābhyām vāyughnebhyaḥ
Ablativevāyughnāt vāyughnābhyām vāyughnebhyaḥ
Genitivevāyughnasya vāyughnayoḥ vāyughnānām
Locativevāyughne vāyughnayoḥ vāyughneṣu

Compound vāyughna -

Adverb -vāyughnam -vāyughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria