Declension table of ?vāyudhāraṇā

Deva

FeminineSingularDualPlural
Nominativevāyudhāraṇā vāyudhāraṇe vāyudhāraṇāḥ
Vocativevāyudhāraṇe vāyudhāraṇe vāyudhāraṇāḥ
Accusativevāyudhāraṇām vāyudhāraṇe vāyudhāraṇāḥ
Instrumentalvāyudhāraṇayā vāyudhāraṇābhyām vāyudhāraṇābhiḥ
Dativevāyudhāraṇāyai vāyudhāraṇābhyām vāyudhāraṇābhyaḥ
Ablativevāyudhāraṇāyāḥ vāyudhāraṇābhyām vāyudhāraṇābhyaḥ
Genitivevāyudhāraṇāyāḥ vāyudhāraṇayoḥ vāyudhāraṇānām
Locativevāyudhāraṇāyām vāyudhāraṇayoḥ vāyudhāraṇāsu

Adverb -vāyudhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria