Declension table of ?vāyudattarūpya

Deva

NeuterSingularDualPlural
Nominativevāyudattarūpyam vāyudattarūpye vāyudattarūpyāṇi
Vocativevāyudattarūpya vāyudattarūpye vāyudattarūpyāṇi
Accusativevāyudattarūpyam vāyudattarūpye vāyudattarūpyāṇi
Instrumentalvāyudattarūpyeṇa vāyudattarūpyābhyām vāyudattarūpyaiḥ
Dativevāyudattarūpyāya vāyudattarūpyābhyām vāyudattarūpyebhyaḥ
Ablativevāyudattarūpyāt vāyudattarūpyābhyām vāyudattarūpyebhyaḥ
Genitivevāyudattarūpyasya vāyudattarūpyayoḥ vāyudattarūpyāṇām
Locativevāyudattarūpye vāyudattarūpyayoḥ vāyudattarūpyeṣu

Compound vāyudattarūpya -

Adverb -vāyudattarūpyam -vāyudattarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria