Declension table of ?vāyudattamayī

Deva

FeminineSingularDualPlural
Nominativevāyudattamayī vāyudattamayyau vāyudattamayyaḥ
Vocativevāyudattamayi vāyudattamayyau vāyudattamayyaḥ
Accusativevāyudattamayīm vāyudattamayyau vāyudattamayīḥ
Instrumentalvāyudattamayyā vāyudattamayībhyām vāyudattamayībhiḥ
Dativevāyudattamayyai vāyudattamayībhyām vāyudattamayībhyaḥ
Ablativevāyudattamayyāḥ vāyudattamayībhyām vāyudattamayībhyaḥ
Genitivevāyudattamayyāḥ vāyudattamayyoḥ vāyudattamayīnām
Locativevāyudattamayyām vāyudattamayyoḥ vāyudattamayīṣu

Compound vāyudattamayi - vāyudattamayī -

Adverb -vāyudattamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria