Declension table of ?vāyudaivatā

Deva

FeminineSingularDualPlural
Nominativevāyudaivatā vāyudaivate vāyudaivatāḥ
Vocativevāyudaivate vāyudaivate vāyudaivatāḥ
Accusativevāyudaivatām vāyudaivate vāyudaivatāḥ
Instrumentalvāyudaivatayā vāyudaivatābhyām vāyudaivatābhiḥ
Dativevāyudaivatāyai vāyudaivatābhyām vāyudaivatābhyaḥ
Ablativevāyudaivatāyāḥ vāyudaivatābhyām vāyudaivatābhyaḥ
Genitivevāyudaivatāyāḥ vāyudaivatayoḥ vāyudaivatānām
Locativevāyudaivatāyām vāyudaivatayoḥ vāyudaivatāsu

Adverb -vāyudaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria