Declension table of ?vāyubhūti

Deva

MasculineSingularDualPlural
Nominativevāyubhūtiḥ vāyubhūtī vāyubhūtayaḥ
Vocativevāyubhūte vāyubhūtī vāyubhūtayaḥ
Accusativevāyubhūtim vāyubhūtī vāyubhūtīn
Instrumentalvāyubhūtinā vāyubhūtibhyām vāyubhūtibhiḥ
Dativevāyubhūtaye vāyubhūtibhyām vāyubhūtibhyaḥ
Ablativevāyubhūteḥ vāyubhūtibhyām vāyubhūtibhyaḥ
Genitivevāyubhūteḥ vāyubhūtyoḥ vāyubhūtīnām
Locativevāyubhūtau vāyubhūtyoḥ vāyubhūtiṣu

Compound vāyubhūti -

Adverb -vāyubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria