Declension table of ?vāyubhūtā

Deva

FeminineSingularDualPlural
Nominativevāyubhūtā vāyubhūte vāyubhūtāḥ
Vocativevāyubhūte vāyubhūte vāyubhūtāḥ
Accusativevāyubhūtām vāyubhūte vāyubhūtāḥ
Instrumentalvāyubhūtayā vāyubhūtābhyām vāyubhūtābhiḥ
Dativevāyubhūtāyai vāyubhūtābhyām vāyubhūtābhyaḥ
Ablativevāyubhūtāyāḥ vāyubhūtābhyām vāyubhūtābhyaḥ
Genitivevāyubhūtāyāḥ vāyubhūtayoḥ vāyubhūtānām
Locativevāyubhūtāyām vāyubhūtayoḥ vāyubhūtāsu

Adverb -vāyubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria