Declension table of ?vāyubhūta

Deva

MasculineSingularDualPlural
Nominativevāyubhūtaḥ vāyubhūtau vāyubhūtāḥ
Vocativevāyubhūta vāyubhūtau vāyubhūtāḥ
Accusativevāyubhūtam vāyubhūtau vāyubhūtān
Instrumentalvāyubhūtena vāyubhūtābhyām vāyubhūtaiḥ vāyubhūtebhiḥ
Dativevāyubhūtāya vāyubhūtābhyām vāyubhūtebhyaḥ
Ablativevāyubhūtāt vāyubhūtābhyām vāyubhūtebhyaḥ
Genitivevāyubhūtasya vāyubhūtayoḥ vāyubhūtānām
Locativevāyubhūte vāyubhūtayoḥ vāyubhūteṣu

Compound vāyubhūta -

Adverb -vāyubhūtam -vāyubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria