Declension table of ?vāyubhakṣakā

Deva

FeminineSingularDualPlural
Nominativevāyubhakṣakā vāyubhakṣake vāyubhakṣakāḥ
Vocativevāyubhakṣake vāyubhakṣake vāyubhakṣakāḥ
Accusativevāyubhakṣakām vāyubhakṣake vāyubhakṣakāḥ
Instrumentalvāyubhakṣakayā vāyubhakṣakābhyām vāyubhakṣakābhiḥ
Dativevāyubhakṣakāyai vāyubhakṣakābhyām vāyubhakṣakābhyaḥ
Ablativevāyubhakṣakāyāḥ vāyubhakṣakābhyām vāyubhakṣakābhyaḥ
Genitivevāyubhakṣakāyāḥ vāyubhakṣakayoḥ vāyubhakṣakāṇām
Locativevāyubhakṣakāyām vāyubhakṣakayoḥ vāyubhakṣakāsu

Adverb -vāyubhakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria