Declension table of ?vāyubhakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevāyubhakṣaṇaḥ vāyubhakṣaṇau vāyubhakṣaṇāḥ
Vocativevāyubhakṣaṇa vāyubhakṣaṇau vāyubhakṣaṇāḥ
Accusativevāyubhakṣaṇam vāyubhakṣaṇau vāyubhakṣaṇān
Instrumentalvāyubhakṣaṇena vāyubhakṣaṇābhyām vāyubhakṣaṇaiḥ vāyubhakṣaṇebhiḥ
Dativevāyubhakṣaṇāya vāyubhakṣaṇābhyām vāyubhakṣaṇebhyaḥ
Ablativevāyubhakṣaṇāt vāyubhakṣaṇābhyām vāyubhakṣaṇebhyaḥ
Genitivevāyubhakṣaṇasya vāyubhakṣaṇayoḥ vāyubhakṣaṇānām
Locativevāyubhakṣaṇe vāyubhakṣaṇayoḥ vāyubhakṣaṇeṣu

Compound vāyubhakṣaṇa -

Adverb -vāyubhakṣaṇam -vāyubhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria