Declension table of ?vāyavyapurāṇa

Deva

NeuterSingularDualPlural
Nominativevāyavyapurāṇam vāyavyapurāṇe vāyavyapurāṇāni
Vocativevāyavyapurāṇa vāyavyapurāṇe vāyavyapurāṇāni
Accusativevāyavyapurāṇam vāyavyapurāṇe vāyavyapurāṇāni
Instrumentalvāyavyapurāṇena vāyavyapurāṇābhyām vāyavyapurāṇaiḥ
Dativevāyavyapurāṇāya vāyavyapurāṇābhyām vāyavyapurāṇebhyaḥ
Ablativevāyavyapurāṇāt vāyavyapurāṇābhyām vāyavyapurāṇebhyaḥ
Genitivevāyavyapurāṇasya vāyavyapurāṇayoḥ vāyavyapurāṇānām
Locativevāyavyapurāṇe vāyavyapurāṇayoḥ vāyavyapurāṇeṣu

Compound vāyavyapurāṇa -

Adverb -vāyavyapurāṇam -vāyavyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria