Declension table of vāyavīya

Deva

NeuterSingularDualPlural
Nominativevāyavīyam vāyavīye vāyavīyāni
Vocativevāyavīya vāyavīye vāyavīyāni
Accusativevāyavīyam vāyavīye vāyavīyāni
Instrumentalvāyavīyena vāyavīyābhyām vāyavīyaiḥ
Dativevāyavīyāya vāyavīyābhyām vāyavīyebhyaḥ
Ablativevāyavīyāt vāyavīyābhyām vāyavīyebhyaḥ
Genitivevāyavīyasya vāyavīyayoḥ vāyavīyānām
Locativevāyavīye vāyavīyayoḥ vāyavīyeṣu

Compound vāyavīya -

Adverb -vāyavīyam -vāyavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria