Declension table of ?vāvara

Deva

MasculineSingularDualPlural
Nominativevāvaraḥ vāvarau vāvarāḥ
Vocativevāvara vāvarau vāvarāḥ
Accusativevāvaram vāvarau vāvarān
Instrumentalvāvareṇa vāvarābhyām vāvaraiḥ vāvarebhiḥ
Dativevāvarāya vāvarābhyām vāvarebhyaḥ
Ablativevāvarāt vāvarābhyām vāvarebhyaḥ
Genitivevāvarasya vāvarayoḥ vāvarāṇām
Locativevāvare vāvarayoḥ vāvareṣu

Compound vāvara -

Adverb -vāvaram -vāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria