Declension table of vāvadūka

Deva

MasculineSingularDualPlural
Nominativevāvadūkaḥ vāvadūkau vāvadūkāḥ
Vocativevāvadūka vāvadūkau vāvadūkāḥ
Accusativevāvadūkam vāvadūkau vāvadūkān
Instrumentalvāvadūkena vāvadūkābhyām vāvadūkaiḥ vāvadūkebhiḥ
Dativevāvadūkāya vāvadūkābhyām vāvadūkebhyaḥ
Ablativevāvadūkāt vāvadūkābhyām vāvadūkebhyaḥ
Genitivevāvadūkasya vāvadūkayoḥ vāvadūkānām
Locativevāvadūke vāvadūkayoḥ vāvadūkeṣu

Compound vāvadūka -

Adverb -vāvadūkam -vāvadūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria