Declension table of vāvāta

Deva

MasculineSingularDualPlural
Nominativevāvātaḥ vāvātau vāvātāḥ
Vocativevāvāta vāvātau vāvātāḥ
Accusativevāvātam vāvātau vāvātān
Instrumentalvāvātena vāvātābhyām vāvātaiḥ vāvātebhiḥ
Dativevāvātāya vāvātābhyām vāvātebhyaḥ
Ablativevāvātāt vāvātābhyām vāvātebhyaḥ
Genitivevāvātasya vāvātayoḥ vāvātānām
Locativevāvāte vāvātayoḥ vāvāteṣu

Compound vāvāta -

Adverb -vāvātam -vāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria