Declension table of vātūlā

Deva

FeminineSingularDualPlural
Nominativevātūlā vātūle vātūlāḥ
Vocativevātūle vātūle vātūlāḥ
Accusativevātūlām vātūle vātūlāḥ
Instrumentalvātūlayā vātūlābhyām vātūlābhiḥ
Dativevātūlāyai vātūlābhyām vātūlābhyaḥ
Ablativevātūlāyāḥ vātūlābhyām vātūlābhyaḥ
Genitivevātūlāyāḥ vātūlayoḥ vātūlānām
Locativevātūlāyām vātūlayoḥ vātūlāsu

Adverb -vātūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria