Declension table of ?vātsyāyanīya

Deva

NeuterSingularDualPlural
Nominativevātsyāyanīyam vātsyāyanīye vātsyāyanīyāni
Vocativevātsyāyanīya vātsyāyanīye vātsyāyanīyāni
Accusativevātsyāyanīyam vātsyāyanīye vātsyāyanīyāni
Instrumentalvātsyāyanīyena vātsyāyanīyābhyām vātsyāyanīyaiḥ
Dativevātsyāyanīyāya vātsyāyanīyābhyām vātsyāyanīyebhyaḥ
Ablativevātsyāyanīyāt vātsyāyanīyābhyām vātsyāyanīyebhyaḥ
Genitivevātsyāyanīyasya vātsyāyanīyayoḥ vātsyāyanīyānām
Locativevātsyāyanīye vātsyāyanīyayoḥ vātsyāyanīyeṣu

Compound vātsyāyanīya -

Adverb -vātsyāyanīyam -vātsyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria