Declension table of ?vātsabandhavid

Deva

MasculineSingularDualPlural
Nominativevātsabandhavit vātsabandhavidau vātsabandhavidaḥ
Vocativevātsabandhavit vātsabandhavidau vātsabandhavidaḥ
Accusativevātsabandhavidam vātsabandhavidau vātsabandhavidaḥ
Instrumentalvātsabandhavidā vātsabandhavidbhyām vātsabandhavidbhiḥ
Dativevātsabandhavide vātsabandhavidbhyām vātsabandhavidbhyaḥ
Ablativevātsabandhavidaḥ vātsabandhavidbhyām vātsabandhavidbhyaḥ
Genitivevātsabandhavidaḥ vātsabandhavidoḥ vātsabandhavidām
Locativevātsabandhavidi vātsabandhavidoḥ vātsabandhavitsu

Compound vātsabandhavit -

Adverb -vātsabandhavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria