Declension table of ?vātopasṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevātopasṛṣṭam vātopasṛṣṭe vātopasṛṣṭāni
Vocativevātopasṛṣṭa vātopasṛṣṭe vātopasṛṣṭāni
Accusativevātopasṛṣṭam vātopasṛṣṭe vātopasṛṣṭāni
Instrumentalvātopasṛṣṭena vātopasṛṣṭābhyām vātopasṛṣṭaiḥ
Dativevātopasṛṣṭāya vātopasṛṣṭābhyām vātopasṛṣṭebhyaḥ
Ablativevātopasṛṣṭāt vātopasṛṣṭābhyām vātopasṛṣṭebhyaḥ
Genitivevātopasṛṣṭasya vātopasṛṣṭayoḥ vātopasṛṣṭānām
Locativevātopasṛṣṭe vātopasṛṣṭayoḥ vātopasṛṣṭeṣu

Compound vātopasṛṣṭa -

Adverb -vātopasṛṣṭam -vātopasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria