Declension table of ?vātopadhūta

Deva

NeuterSingularDualPlural
Nominativevātopadhūtam vātopadhūte vātopadhūtāni
Vocativevātopadhūta vātopadhūte vātopadhūtāni
Accusativevātopadhūtam vātopadhūte vātopadhūtāni
Instrumentalvātopadhūtena vātopadhūtābhyām vātopadhūtaiḥ
Dativevātopadhūtāya vātopadhūtābhyām vātopadhūtebhyaḥ
Ablativevātopadhūtāt vātopadhūtābhyām vātopadhūtebhyaḥ
Genitivevātopadhūtasya vātopadhūtayoḥ vātopadhūtānām
Locativevātopadhūte vātopadhūtayoḥ vātopadhūteṣu

Compound vātopadhūta -

Adverb -vātopadhūtam -vātopadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria