Declension table of ?vātona

Deva

NeuterSingularDualPlural
Nominativevātonam vātone vātonāni
Vocativevātona vātone vātonāni
Accusativevātonam vātone vātonāni
Instrumentalvātonena vātonābhyām vātonaiḥ
Dativevātonāya vātonābhyām vātonebhyaḥ
Ablativevātonāt vātonābhyām vātonebhyaḥ
Genitivevātonasya vātonayoḥ vātonānām
Locativevātone vātonayoḥ vātoneṣu

Compound vātona -

Adverb -vātonam -vātonāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria