Declension table of ?vātoka

Deva

MasculineSingularDualPlural
Nominativevātokaḥ vātokau vātokāḥ
Vocativevātoka vātokau vātokāḥ
Accusativevātokam vātokau vātokān
Instrumentalvātokena vātokābhyām vātokaiḥ vātokebhiḥ
Dativevātokāya vātokābhyām vātokebhyaḥ
Ablativevātokāt vātokābhyām vātokebhyaḥ
Genitivevātokasya vātokayoḥ vātokānām
Locativevātoke vātokayoḥ vātokeṣu

Compound vātoka -

Adverb -vātokam -vātokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria