Declension table of ?vātikaṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativevātikaṣaṇḍaḥ vātikaṣaṇḍau vātikaṣaṇḍāḥ
Vocativevātikaṣaṇḍa vātikaṣaṇḍau vātikaṣaṇḍāḥ
Accusativevātikaṣaṇḍam vātikaṣaṇḍau vātikaṣaṇḍān
Instrumentalvātikaṣaṇḍena vātikaṣaṇḍābhyām vātikaṣaṇḍaiḥ vātikaṣaṇḍebhiḥ
Dativevātikaṣaṇḍāya vātikaṣaṇḍābhyām vātikaṣaṇḍebhyaḥ
Ablativevātikaṣaṇḍāt vātikaṣaṇḍābhyām vātikaṣaṇḍebhyaḥ
Genitivevātikaṣaṇḍasya vātikaṣaṇḍayoḥ vātikaṣaṇḍānām
Locativevātikaṣaṇḍe vātikaṣaṇḍayoḥ vātikaṣaṇḍeṣu

Compound vātikaṣaṇḍa -

Adverb -vātikaṣaṇḍam -vātikaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria