Declension table of ?vātaśukratva

Deva

NeuterSingularDualPlural
Nominativevātaśukratvam vātaśukratve vātaśukratvāni
Vocativevātaśukratva vātaśukratve vātaśukratvāni
Accusativevātaśukratvam vātaśukratve vātaśukratvāni
Instrumentalvātaśukratvena vātaśukratvābhyām vātaśukratvaiḥ
Dativevātaśukratvāya vātaśukratvābhyām vātaśukratvebhyaḥ
Ablativevātaśukratvāt vātaśukratvābhyām vātaśukratvebhyaḥ
Genitivevātaśukratvasya vātaśukratvayoḥ vātaśukratvānām
Locativevātaśukratve vātaśukratvayoḥ vātaśukratveṣu

Compound vātaśukratva -

Adverb -vātaśukratvam -vātaśukratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria