Declension table of ?vātaśoṇitin

Deva

MasculineSingularDualPlural
Nominativevātaśoṇitī vātaśoṇitinau vātaśoṇitinaḥ
Vocativevātaśoṇitin vātaśoṇitinau vātaśoṇitinaḥ
Accusativevātaśoṇitinam vātaśoṇitinau vātaśoṇitinaḥ
Instrumentalvātaśoṇitinā vātaśoṇitibhyām vātaśoṇitibhiḥ
Dativevātaśoṇitine vātaśoṇitibhyām vātaśoṇitibhyaḥ
Ablativevātaśoṇitinaḥ vātaśoṇitibhyām vātaśoṇitibhyaḥ
Genitivevātaśoṇitinaḥ vātaśoṇitinoḥ vātaśoṇitinām
Locativevātaśoṇitini vātaśoṇitinoḥ vātaśoṇitiṣu

Compound vātaśoṇiti -

Adverb -vātaśoṇiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria