Declension table of ?vātaśoṇitaka

Deva

NeuterSingularDualPlural
Nominativevātaśoṇitakam vātaśoṇitake vātaśoṇitakāni
Vocativevātaśoṇitaka vātaśoṇitake vātaśoṇitakāni
Accusativevātaśoṇitakam vātaśoṇitake vātaśoṇitakāni
Instrumentalvātaśoṇitakena vātaśoṇitakābhyām vātaśoṇitakaiḥ
Dativevātaśoṇitakāya vātaśoṇitakābhyām vātaśoṇitakebhyaḥ
Ablativevātaśoṇitakāt vātaśoṇitakābhyām vātaśoṇitakebhyaḥ
Genitivevātaśoṇitakasya vātaśoṇitakayoḥ vātaśoṇitakānām
Locativevātaśoṇitake vātaśoṇitakayoḥ vātaśoṇitakeṣu

Compound vātaśoṇitaka -

Adverb -vātaśoṇitakam -vātaśoṇitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria