Declension table of ?vātaśīrṣa

Deva

NeuterSingularDualPlural
Nominativevātaśīrṣam vātaśīrṣe vātaśīrṣāṇi
Vocativevātaśīrṣa vātaśīrṣe vātaśīrṣāṇi
Accusativevātaśīrṣam vātaśīrṣe vātaśīrṣāṇi
Instrumentalvātaśīrṣeṇa vātaśīrṣābhyām vātaśīrṣaiḥ
Dativevātaśīrṣāya vātaśīrṣābhyām vātaśīrṣebhyaḥ
Ablativevātaśīrṣāt vātaśīrṣābhyām vātaśīrṣebhyaḥ
Genitivevātaśīrṣasya vātaśīrṣayoḥ vātaśīrṣāṇām
Locativevātaśīrṣe vātaśīrṣayoḥ vātaśīrṣeṣu

Compound vātaśīrṣa -

Adverb -vātaśīrṣam -vātaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria