Declension table of ?vātaścika

Deva

MasculineSingularDualPlural
Nominativevātaścikaḥ vātaścikau vātaścikāḥ
Vocativevātaścika vātaścikau vātaścikāḥ
Accusativevātaścikam vātaścikau vātaścikān
Instrumentalvātaścikena vātaścikābhyām vātaścikaiḥ vātaścikebhiḥ
Dativevātaścikāya vātaścikābhyām vātaścikebhyaḥ
Ablativevātaścikāt vātaścikābhyām vātaścikebhyaḥ
Genitivevātaścikasya vātaścikayoḥ vātaścikānām
Locativevātaścike vātaścikayoḥ vātaścikeṣu

Compound vātaścika -

Adverb -vātaścikam -vātaścikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria