Declension table of ?vātayantravimānaka

Deva

NeuterSingularDualPlural
Nominativevātayantravimānakam vātayantravimānake vātayantravimānakāni
Vocativevātayantravimānaka vātayantravimānake vātayantravimānakāni
Accusativevātayantravimānakam vātayantravimānake vātayantravimānakāni
Instrumentalvātayantravimānakena vātayantravimānakābhyām vātayantravimānakaiḥ
Dativevātayantravimānakāya vātayantravimānakābhyām vātayantravimānakebhyaḥ
Ablativevātayantravimānakāt vātayantravimānakābhyām vātayantravimānakebhyaḥ
Genitivevātayantravimānakasya vātayantravimānakayoḥ vātayantravimānakānām
Locativevātayantravimānake vātayantravimānakayoḥ vātayantravimānakeṣu

Compound vātayantravimānaka -

Adverb -vātayantravimānakam -vātayantravimānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria