Declension table of ?vātavyādhinidāna

Deva

NeuterSingularDualPlural
Nominativevātavyādhinidānam vātavyādhinidāne vātavyādhinidānāni
Vocativevātavyādhinidāna vātavyādhinidāne vātavyādhinidānāni
Accusativevātavyādhinidānam vātavyādhinidāne vātavyādhinidānāni
Instrumentalvātavyādhinidānena vātavyādhinidānābhyām vātavyādhinidānaiḥ
Dativevātavyādhinidānāya vātavyādhinidānābhyām vātavyādhinidānebhyaḥ
Ablativevātavyādhinidānāt vātavyādhinidānābhyām vātavyādhinidānebhyaḥ
Genitivevātavyādhinidānasya vātavyādhinidānayoḥ vātavyādhinidānānām
Locativevātavyādhinidāne vātavyādhinidānayoḥ vātavyādhinidāneṣu

Compound vātavyādhinidāna -

Adverb -vātavyādhinidānam -vātavyādhinidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria