Declension table of ?vātavatā

Deva

FeminineSingularDualPlural
Nominativevātavatā vātavate vātavatāḥ
Vocativevātavate vātavate vātavatāḥ
Accusativevātavatām vātavate vātavatāḥ
Instrumentalvātavatayā vātavatābhyām vātavatābhiḥ
Dativevātavatāyai vātavatābhyām vātavatābhyaḥ
Ablativevātavatāyāḥ vātavatābhyām vātavatābhyaḥ
Genitivevātavatāyāḥ vātavatayoḥ vātavatānām
Locativevātavatāyām vātavatayoḥ vātavatāsu

Adverb -vātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria