Declension table of ?vātavat

Deva

MasculineSingularDualPlural
Nominativevātavān vātavantau vātavantaḥ
Vocativevātavan vātavantau vātavantaḥ
Accusativevātavantam vātavantau vātavataḥ
Instrumentalvātavatā vātavadbhyām vātavadbhiḥ
Dativevātavate vātavadbhyām vātavadbhyaḥ
Ablativevātavataḥ vātavadbhyām vātavadbhyaḥ
Genitivevātavataḥ vātavatoḥ vātavatām
Locativevātavati vātavatoḥ vātavatsu

Compound vātavat -

Adverb -vātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria